top of page
अनघाकवचाष्टकम् | AnaghakavachashTakam
श्री अनघाकवचाष्टकम्
शिरो मे अनघा पातु भालं मे दत्तभामिनी ।
भ्रूम ध्यं योगिनी पातु नेत्रे पातु सुदर्शिनी ॥ १॥
नासारन्ध्रद्वये पातु योगिशी भक्तवत्सला ॥
मुखं मे मधुवाक्पातु दत्तचित्तविहारिणी ॥ २॥
त्रिकण्ठी पातु मे कण्ठं वाचं वाचस्पतिप्रिया ।
स्कन्धौ मे त्रिगुणा पातु भुजौ कमलधारिणी ॥ ३॥
करौ सेवारता पातु हृदयं मन्दहासिनी ।
…bottom of page
